B 80-19 Śivagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/19
Title: Śivagītā
Dimensions: 23.5 x 8.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1204
Remarks:
Reel No. B 80-19
Inventory No.: 66029
Title Śivagītā
Remarks assigned to the Mahābhārata
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 8.5 cm
Folios 29
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1204
Manuscript Features
Text is written in 300 stanzas.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
dvāravatyāṃ sukhāsīnaṃ vāsudevaṃ mahādyutiṃ |
praṇamya śirasā (2) bhūmāvarjjunaḥ paripṛcchati ||
ko devaḥ sarvvadevānāṃ, dhyeyaḥ pūjyaś ca keśava |
etat (3) kathaya me deva prasādaṃ kuru me prabho ||
|| śrībhagavān uvāca ||
yo devaḥ sarvvadevānāṃ (4) dhyeya pūjyaś ca arjjuna |
sa śivaḥ sa mahādevaḥ sa śāntaś ca nirañjanaḥ || (fol. 1v1–4)
End
īśvarasya prasādena prāptā(6)ḥ pārtha parāṅgatiṃ |
ye śivaṃ nābhijānaṃti pāpenācchāditā narāḥ || 299 ||
te na (7)duḥkhād vimucyante janmāntaraśatair api |
ye tu bhaktāḥ śivaṃ devaṃ prabhuṃ rudram umāpa(29r1)tiṃ || 300 ||
te narāḥ puṇyakarmmāṇo yānti devaṃ parāparaṃ (!) || (fol. 28v5–7,29r1)
Colophon
iti mahābhāra(2)te uttamānuśāsane śivagītā samāptā || || sadā sadāśivaḥ prīṇātu || || (fol. 29r1–2)
Microfilm Details
Reel No. B 80/19
Date of Filming not indicated
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 21v–22r, 24v–25r
Catalogued by MS
Date 24-11-2006
Bibliography