B 80-19 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/19
Title: Śivagītā
Dimensions: 23.5 x 8.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1204
Remarks:


Reel No. B 80-19

Inventory No.: 66029

Title Śivagītā

Remarks assigned to the Mahābhārata

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.5 cm

Folios 29

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1204

Manuscript Features

Text is written in 300 stanzas.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dvāravatyāṃ sukhāsīnaṃ vāsudevaṃ mahādyutiṃ |

praṇamya śirasā (2) bhūmāvarjjunaḥ paripṛcchati ||

ko devaḥ sarvvadevānāṃ, dhyeyaḥ pūjyaś ca keśava |

etat (3) kathaya me deva prasādaṃ kuru me prabho ||

|| śrībhagavān uvāca ||

yo devaḥ sarvvadevānāṃ (4) dhyeya pūjyaś ca arjjuna |

sa śivaḥ sa mahādevaḥ sa śāntaś ca nirañjanaḥ || (fol. 1v1–4)

End

īśvarasya prasādena prāptā(6)ḥ pārtha parāṅgatiṃ |

ye śivaṃ nābhijānaṃti pāpenācchāditā narāḥ || 299 ||

te na (7)duḥkhād vimucyante janmāntaraśatair api |

ye tu bhaktāḥ śivaṃ devaṃ prabhuṃ rudram umāpa(29r1)tiṃ || 300 ||

te narāḥ puṇyakarmmāṇo yānti devaṃ parāparaṃ (!)  || (fol. 28v5–7,29r1)

Colophon

iti mahābhāra(2)te uttamānuśāsane śivagītā samāptā || || sadā sadāśivaḥ prīṇātu || || (fol. 29r1–2)

Microfilm Details

Reel No. B 80/19

Date of Filming not indicated

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r, 24v–25r

Catalogued by MS

Date 24-11-2006

Bibliography